Tuesday 25 March 2014

SIKKHĀPADASUTTA PĀḶI (AN 4.99)

“Cattārome, bhikkhave, puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.

Kathañca, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā paṭivirato hoti, no paraṁ pāṇātipātā veramaṇiyā samādapeti; attanā adinnādānā paṭivirato hoti, no paraṁ adinnādānā veramaṇiyā samādapeti; attanā kāmesumicchācārā paṭivirato hoti, no paraṁ kāmesumicchācārā veramaṇiyā samādapeti; attanā musāvādā paṭivirato hoti, no paraṁ musāvādā veramaṇiyā samādapeti; attanā surāme­raya­majja­pamā­daṭṭhānā paṭivirato hoti, no paraṁ surāme­raya­majja­pamā­daṭṭhānā veramaṇiyā samādapeti. Evaṁ kho, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya.

Kathañca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, paraṁ pāṇātipātā veramaṇiyā samādapeti; attanā adinnādānā appaṭivirato hoti, paraṁ adinnādānā veramaṇiyā samādapeti; attanā kāmesumicchācārā appaṭivirato hoti, paraṁ kāmesumicchācārā veramaṇiyā samādapeti; attanā musāvādā appaṭivirato hoti, paraṁ musāvādā veramaṇiyā samādapeti; attanā surāme­raya­majja­pamā­daṭṭhānā appaṭivirato hoti, paraṁ surāme­raya­majja­pamā­daṭṭhānā veramaṇiyā samādapeti. Evaṁ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.

Kathañca, bhikkhave, puggalo nevattahitāya paṭipanno hoti no parahitāya? Idha, bhikkhave, ekacco puggalo attanā pāṇātipātā appaṭivirato hoti, no paraṁ pāṇātipātā veramaṇiyā samādapeti … pe … attanā surāme­raya­majja­pamā­daṭṭhānā appaṭivirato hoti, no paraṁ surāme­raya­majja­pamā­daṭṭhānā veramaṇiyā samādapeti. Evaṁ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.

Kathañca, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca? Idha, bhikkhave, ekacco puggalo attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti … pe … attanā ca surāme­raya­majja­pamā­daṭṭhānā paṭivirato hoti, parañca surāme­raya­majja­pamā­daṭṭhānā veramaṇiyā samādapeti. Evaṁ kho, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca. Ime kho, bhikkhave, cattāro puggalā santo saṁvijjamānā lokasmin”ti.

No comments:

Post a Comment